Sanskrit tools

Sanskrit declension


Declension of एतदात्म्य etadātmya, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative एतदात्म्यम् etadātmyam
एतदात्म्ये etadātmye
एतदात्म्यानि etadātmyāni
Vocative एतदात्म्य etadātmya
एतदात्म्ये etadātmye
एतदात्म्यानि etadātmyāni
Accusative एतदात्म्यम् etadātmyam
एतदात्म्ये etadātmye
एतदात्म्यानि etadātmyāni
Instrumental एतदात्म्येन etadātmyena
एतदात्म्याभ्याम् etadātmyābhyām
एतदात्म्यैः etadātmyaiḥ
Dative एतदात्म्याय etadātmyāya
एतदात्म्याभ्याम् etadātmyābhyām
एतदात्म्येभ्यः etadātmyebhyaḥ
Ablative एतदात्म्यात् etadātmyāt
एतदात्म्याभ्याम् etadātmyābhyām
एतदात्म्येभ्यः etadātmyebhyaḥ
Genitive एतदात्म्यस्य etadātmyasya
एतदात्म्ययोः etadātmyayoḥ
एतदात्म्यानाम् etadātmyānām
Locative एतदात्म्ये etadātmye
एतदात्म्ययोः etadātmyayoḥ
एतदात्म्येषु etadātmyeṣu