Singular | Dual | Plural | |
Nominative |
एतदादिः
etadādiḥ |
एतदादी
etadādī |
एतदादयः
etadādayaḥ |
Vocative |
एतदादे
etadāde |
एतदादी
etadādī |
एतदादयः
etadādayaḥ |
Accusative |
एतदादिम्
etadādim |
एतदादी
etadādī |
एतदादीन्
etadādīn |
Instrumental |
एतदादिना
etadādinā |
एतदादिभ्याम्
etadādibhyām |
एतदादिभिः
etadādibhiḥ |
Dative |
एतदादये
etadādaye |
एतदादिभ्याम्
etadādibhyām |
एतदादिभ्यः
etadādibhyaḥ |
Ablative |
एतदादेः
etadādeḥ |
एतदादिभ्याम्
etadādibhyām |
एतदादिभ्यः
etadādibhyaḥ |
Genitive |
एतदादेः
etadādeḥ |
एतदाद्योः
etadādyoḥ |
एतदादीनाम्
etadādīnām |
Locative |
एतदादौ
etadādau |
एतदाद्योः
etadādyoḥ |
एतदादिषु
etadādiṣu |