Sanskrit tools

Sanskrit declension


Declension of एतदादि etadādi, f.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative एतदादिः etadādiḥ
एतदादी etadādī
एतदादयः etadādayaḥ
Vocative एतदादे etadāde
एतदादी etadādī
एतदादयः etadādayaḥ
Accusative एतदादिम् etadādim
एतदादी etadādī
एतदादीः etadādīḥ
Instrumental एतदाद्या etadādyā
एतदादिभ्याम् etadādibhyām
एतदादिभिः etadādibhiḥ
Dative एतदादये etadādaye
एतदाद्यै etadādyai
एतदादिभ्याम् etadādibhyām
एतदादिभ्यः etadādibhyaḥ
Ablative एतदादेः etadādeḥ
एतदाद्याः etadādyāḥ
एतदादिभ्याम् etadādibhyām
एतदादिभ्यः etadādibhyaḥ
Genitive एतदादेः etadādeḥ
एतदाद्याः etadādyāḥ
एतदाद्योः etadādyoḥ
एतदादीनाम् etadādīnām
Locative एतदादौ etadādau
एतदाद्याम् etadādyām
एतदाद्योः etadādyoḥ
एतदादिषु etadādiṣu