Sanskrit tools

Sanskrit declension


Declension of एतद्देवत्य etaddevatya, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative एतद्देवत्यः etaddevatyaḥ
एतद्देवत्यौ etaddevatyau
एतद्देवत्याः etaddevatyāḥ
Vocative एतद्देवत्य etaddevatya
एतद्देवत्यौ etaddevatyau
एतद्देवत्याः etaddevatyāḥ
Accusative एतद्देवत्यम् etaddevatyam
एतद्देवत्यौ etaddevatyau
एतद्देवत्यान् etaddevatyān
Instrumental एतद्देवत्येन etaddevatyena
एतद्देवत्याभ्याम् etaddevatyābhyām
एतद्देवत्यैः etaddevatyaiḥ
Dative एतद्देवत्याय etaddevatyāya
एतद्देवत्याभ्याम् etaddevatyābhyām
एतद्देवत्येभ्यः etaddevatyebhyaḥ
Ablative एतद्देवत्यात् etaddevatyāt
एतद्देवत्याभ्याम् etaddevatyābhyām
एतद्देवत्येभ्यः etaddevatyebhyaḥ
Genitive एतद्देवत्यस्य etaddevatyasya
एतद्देवत्ययोः etaddevatyayoḥ
एतद्देवत्यानाम् etaddevatyānām
Locative एतद्देवत्ये etaddevatye
एतद्देवत्ययोः etaddevatyayoḥ
एतद्देवत्येषु etaddevatyeṣu