Sanskrit tools

Sanskrit declension


Declension of एतद्देवत्या etaddevatyā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative एतद्देवत्या etaddevatyā
एतद्देवत्ये etaddevatye
एतद्देवत्याः etaddevatyāḥ
Vocative एतद्देवत्ये etaddevatye
एतद्देवत्ये etaddevatye
एतद्देवत्याः etaddevatyāḥ
Accusative एतद्देवत्याम् etaddevatyām
एतद्देवत्ये etaddevatye
एतद्देवत्याः etaddevatyāḥ
Instrumental एतद्देवत्यया etaddevatyayā
एतद्देवत्याभ्याम् etaddevatyābhyām
एतद्देवत्याभिः etaddevatyābhiḥ
Dative एतद्देवत्यायै etaddevatyāyai
एतद्देवत्याभ्याम् etaddevatyābhyām
एतद्देवत्याभ्यः etaddevatyābhyaḥ
Ablative एतद्देवत्यायाः etaddevatyāyāḥ
एतद्देवत्याभ्याम् etaddevatyābhyām
एतद्देवत्याभ्यः etaddevatyābhyaḥ
Genitive एतद्देवत्यायाः etaddevatyāyāḥ
एतद्देवत्ययोः etaddevatyayoḥ
एतद्देवत्यानाम् etaddevatyānām
Locative एतद्देवत्यायाम् etaddevatyāyām
एतद्देवत्ययोः etaddevatyayoḥ
एतद्देवत्यासु etaddevatyāsu