Sanskrit tools

Sanskrit declension


Declension of एतज्जा etajjā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative एतज्जा etajjā
एतज्जे etajje
एतज्जाः etajjāḥ
Vocative एतज्जे etajje
एतज्जे etajje
एतज्जाः etajjāḥ
Accusative एतज्जाम् etajjām
एतज्जे etajje
एतज्जाः etajjāḥ
Instrumental एतज्जया etajjayā
एतज्जाभ्याम् etajjābhyām
एतज्जाभिः etajjābhiḥ
Dative एतज्जायै etajjāyai
एतज्जाभ्याम् etajjābhyām
एतज्जाभ्यः etajjābhyaḥ
Ablative एतज्जायाः etajjāyāḥ
एतज्जाभ्याम् etajjābhyām
एतज्जाभ्यः etajjābhyaḥ
Genitive एतज्जायाः etajjāyāḥ
एतज्जयोः etajjayoḥ
एतज्जानाम् etajjānām
Locative एतज्जायाम् etajjāyām
एतज्जयोः etajjayoḥ
एतज्जासु etajjāsu