Singular | Dual | Plural | |
Nominative |
एतज्जा
etajjā |
एतज्जे
etajje |
एतज्जाः
etajjāḥ |
Vocative |
एतज्जे
etajje |
एतज्जे
etajje |
एतज्जाः
etajjāḥ |
Accusative |
एतज्जाम्
etajjām |
एतज्जे
etajje |
एतज्जाः
etajjāḥ |
Instrumental |
एतज्जया
etajjayā |
एतज्जाभ्याम्
etajjābhyām |
एतज्जाभिः
etajjābhiḥ |
Dative |
एतज्जायै
etajjāyai |
एतज्जाभ्याम्
etajjābhyām |
एतज्जाभ्यः
etajjābhyaḥ |
Ablative |
एतज्जायाः
etajjāyāḥ |
एतज्जाभ्याम्
etajjābhyām |
एतज्जाभ्यः
etajjābhyaḥ |
Genitive |
एतज्जायाः
etajjāyāḥ |
एतज्जयोः
etajjayoḥ |
एतज्जानाम्
etajjānām |
Locative |
एतज्जायाम्
etajjāyām |
एतज्जयोः
etajjayoḥ |
एतज्जासु
etajjāsu |