| Singular | Dual | Plural |
Nominative |
एतत्कालीना
etatkālīnā
|
एतत्कालीने
etatkālīne
|
एतत्कालीनाः
etatkālīnāḥ
|
Vocative |
एतत्कालीने
etatkālīne
|
एतत्कालीने
etatkālīne
|
एतत्कालीनाः
etatkālīnāḥ
|
Accusative |
एतत्कालीनाम्
etatkālīnām
|
एतत्कालीने
etatkālīne
|
एतत्कालीनाः
etatkālīnāḥ
|
Instrumental |
एतत्कालीनया
etatkālīnayā
|
एतत्कालीनाभ्याम्
etatkālīnābhyām
|
एतत्कालीनाभिः
etatkālīnābhiḥ
|
Dative |
एतत्कालीनायै
etatkālīnāyai
|
एतत्कालीनाभ्याम्
etatkālīnābhyām
|
एतत्कालीनाभ्यः
etatkālīnābhyaḥ
|
Ablative |
एतत्कालीनायाः
etatkālīnāyāḥ
|
एतत्कालीनाभ्याम्
etatkālīnābhyām
|
एतत्कालीनाभ्यः
etatkālīnābhyaḥ
|
Genitive |
एतत्कालीनायाः
etatkālīnāyāḥ
|
एतत्कालीनयोः
etatkālīnayoḥ
|
एतत्कालीनानाम्
etatkālīnānām
|
Locative |
एतत्कालीनायाम्
etatkālīnāyām
|
एतत्कालीनयोः
etatkālīnayoḥ
|
एतत्कालीनासु
etatkālīnāsu
|