Sanskrit tools

Sanskrit declension


Declension of एतत्कालीना etatkālīnā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative एतत्कालीना etatkālīnā
एतत्कालीने etatkālīne
एतत्कालीनाः etatkālīnāḥ
Vocative एतत्कालीने etatkālīne
एतत्कालीने etatkālīne
एतत्कालीनाः etatkālīnāḥ
Accusative एतत्कालीनाम् etatkālīnām
एतत्कालीने etatkālīne
एतत्कालीनाः etatkālīnāḥ
Instrumental एतत्कालीनया etatkālīnayā
एतत्कालीनाभ्याम् etatkālīnābhyām
एतत्कालीनाभिः etatkālīnābhiḥ
Dative एतत्कालीनायै etatkālīnāyai
एतत्कालीनाभ्याम् etatkālīnābhyām
एतत्कालीनाभ्यः etatkālīnābhyaḥ
Ablative एतत्कालीनायाः etatkālīnāyāḥ
एतत्कालीनाभ्याम् etatkālīnābhyām
एतत्कालीनाभ्यः etatkālīnābhyaḥ
Genitive एतत्कालीनायाः etatkālīnāyāḥ
एतत्कालीनयोः etatkālīnayoḥ
एतत्कालीनानाम् etatkālīnānām
Locative एतत्कालीनायाम् etatkālīnāyām
एतत्कालीनयोः etatkālīnayoḥ
एतत्कालीनासु etatkālīnāsu