| Singular | Dual | Plural |
Nominative |
एतत्कालीनम्
etatkālīnam
|
एतत्कालीने
etatkālīne
|
एतत्कालीनानि
etatkālīnāni
|
Vocative |
एतत्कालीन
etatkālīna
|
एतत्कालीने
etatkālīne
|
एतत्कालीनानि
etatkālīnāni
|
Accusative |
एतत्कालीनम्
etatkālīnam
|
एतत्कालीने
etatkālīne
|
एतत्कालीनानि
etatkālīnāni
|
Instrumental |
एतत्कालीनेन
etatkālīnena
|
एतत्कालीनाभ्याम्
etatkālīnābhyām
|
एतत्कालीनैः
etatkālīnaiḥ
|
Dative |
एतत्कालीनाय
etatkālīnāya
|
एतत्कालीनाभ्याम्
etatkālīnābhyām
|
एतत्कालीनेभ्यः
etatkālīnebhyaḥ
|
Ablative |
एतत्कालीनात्
etatkālīnāt
|
एतत्कालीनाभ्याम्
etatkālīnābhyām
|
एतत्कालीनेभ्यः
etatkālīnebhyaḥ
|
Genitive |
एतत्कालीनस्य
etatkālīnasya
|
एतत्कालीनयोः
etatkālīnayoḥ
|
एतत्कालीनानाम्
etatkālīnānām
|
Locative |
एतत्कालीने
etatkālīne
|
एतत्कालीनयोः
etatkālīnayoḥ
|
एतत्कालीनेषु
etatkālīneṣu
|