| Singular | Dual | Plural |
Nominative |
एतत्तृतीया
etattṛtīyā
|
एतत्तृतीये
etattṛtīye
|
एतत्तृतीयाः
etattṛtīyāḥ
|
Vocative |
एतत्तृतीये
etattṛtīye
|
एतत्तृतीये
etattṛtīye
|
एतत्तृतीयाः
etattṛtīyāḥ
|
Accusative |
एतत्तृतीयाम्
etattṛtīyām
|
एतत्तृतीये
etattṛtīye
|
एतत्तृतीयाः
etattṛtīyāḥ
|
Instrumental |
एतत्तृतीयया
etattṛtīyayā
|
एतत्तृतीयाभ्याम्
etattṛtīyābhyām
|
एतत्तृतीयाभिः
etattṛtīyābhiḥ
|
Dative |
एतत्तृतीयायै
etattṛtīyāyai
|
एतत्तृतीयाभ्याम्
etattṛtīyābhyām
|
एतत्तृतीयाभ्यः
etattṛtīyābhyaḥ
|
Ablative |
एतत्तृतीयायाः
etattṛtīyāyāḥ
|
एतत्तृतीयाभ्याम्
etattṛtīyābhyām
|
एतत्तृतीयाभ्यः
etattṛtīyābhyaḥ
|
Genitive |
एतत्तृतीयायाः
etattṛtīyāyāḥ
|
एतत्तृतीययोः
etattṛtīyayoḥ
|
एतत्तृतीयानाम्
etattṛtīyānām
|
Locative |
एतत्तृतीयायाम्
etattṛtīyāyām
|
एतत्तृतीययोः
etattṛtīyayoḥ
|
एतत्तृतीयासु
etattṛtīyāsu
|