Sanskrit tools

Sanskrit declension


Declension of एतत्तृतीय etattṛtīya, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative एतत्तृतीयम् etattṛtīyam
एतत्तृतीये etattṛtīye
एतत्तृतीयानि etattṛtīyāni
Vocative एतत्तृतीय etattṛtīya
एतत्तृतीये etattṛtīye
एतत्तृतीयानि etattṛtīyāni
Accusative एतत्तृतीयम् etattṛtīyam
एतत्तृतीये etattṛtīye
एतत्तृतीयानि etattṛtīyāni
Instrumental एतत्तृतीयेन etattṛtīyena
एतत्तृतीयाभ्याम् etattṛtīyābhyām
एतत्तृतीयैः etattṛtīyaiḥ
Dative एतत्तृतीयाय etattṛtīyāya
एतत्तृतीयाभ्याम् etattṛtīyābhyām
एतत्तृतीयेभ्यः etattṛtīyebhyaḥ
Ablative एतत्तृतीयात् etattṛtīyāt
एतत्तृतीयाभ्याम् etattṛtīyābhyām
एतत्तृतीयेभ्यः etattṛtīyebhyaḥ
Genitive एतत्तृतीयस्य etattṛtīyasya
एतत्तृतीययोः etattṛtīyayoḥ
एतत्तृतीयानाम् etattṛtīyānām
Locative एतत्तृतीये etattṛtīye
एतत्तृतीययोः etattṛtīyayoḥ
एतत्तृतीयेषु etattṛtīyeṣu