Singular | Dual | Plural | |
Nominative |
एतत्परा
etatparā |
एतत्परे
etatpare |
एतत्पराः
etatparāḥ |
Vocative |
एतत्परे
etatpare |
एतत्परे
etatpare |
एतत्पराः
etatparāḥ |
Accusative |
एतत्पराम्
etatparām |
एतत्परे
etatpare |
एतत्पराः
etatparāḥ |
Instrumental |
एतत्परया
etatparayā |
एतत्पराभ्याम्
etatparābhyām |
एतत्पराभिः
etatparābhiḥ |
Dative |
एतत्परायै
etatparāyai |
एतत्पराभ्याम्
etatparābhyām |
एतत्पराभ्यः
etatparābhyaḥ |
Ablative |
एतत्परायाः
etatparāyāḥ |
एतत्पराभ्याम्
etatparābhyām |
एतत्पराभ्यः
etatparābhyaḥ |
Genitive |
एतत्परायाः
etatparāyāḥ |
एतत्परयोः
etatparayoḥ |
एतत्पराणाम्
etatparāṇām |
Locative |
एतत्परायाम्
etatparāyām |
एतत्परयोः
etatparayoḥ |
एतत्परासु
etatparāsu |