Sanskrit tools

Sanskrit declension


Declension of एतत्परा etatparā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative एतत्परा etatparā
एतत्परे etatpare
एतत्पराः etatparāḥ
Vocative एतत्परे etatpare
एतत्परे etatpare
एतत्पराः etatparāḥ
Accusative एतत्पराम् etatparām
एतत्परे etatpare
एतत्पराः etatparāḥ
Instrumental एतत्परया etatparayā
एतत्पराभ्याम् etatparābhyām
एतत्पराभिः etatparābhiḥ
Dative एतत्परायै etatparāyai
एतत्पराभ्याम् etatparābhyām
एतत्पराभ्यः etatparābhyaḥ
Ablative एतत्परायाः etatparāyāḥ
एतत्पराभ्याम् etatparābhyām
एतत्पराभ्यः etatparābhyaḥ
Genitive एतत्परायाः etatparāyāḥ
एतत्परयोः etatparayoḥ
एतत्पराणाम् etatparāṇām
Locative एतत्परायाम् etatparāyām
एतत्परयोः etatparayoḥ
एतत्परासु etatparāsu