Sanskrit tools

Sanskrit declension


Declension of एतत्पर etatpara, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative एतत्परम् etatparam
एतत्परे etatpare
एतत्पराणि etatparāṇi
Vocative एतत्पर etatpara
एतत्परे etatpare
एतत्पराणि etatparāṇi
Accusative एतत्परम् etatparam
एतत्परे etatpare
एतत्पराणि etatparāṇi
Instrumental एतत्परेण etatpareṇa
एतत्पराभ्याम् etatparābhyām
एतत्परैः etatparaiḥ
Dative एतत्पराय etatparāya
एतत्पराभ्याम् etatparābhyām
एतत्परेभ्यः etatparebhyaḥ
Ablative एतत्परात् etatparāt
एतत्पराभ्याम् etatparābhyām
एतत्परेभ्यः etatparebhyaḥ
Genitive एतत्परस्य etatparasya
एतत्परयोः etatparayoḥ
एतत्पराणाम् etatparāṇām
Locative एतत्परे etatpare
एतत्परयोः etatparayoḥ
एतत्परेषु etatpareṣu