| Singular | Dual | Plural |
Nominative |
एतत्प्रथमः
etatprathamaḥ
|
एतत्प्रथमौ
etatprathamau
|
एतत्प्रथमाः
etatprathamāḥ
|
Vocative |
एतत्प्रथम
etatprathama
|
एतत्प्रथमौ
etatprathamau
|
एतत्प्रथमाः
etatprathamāḥ
|
Accusative |
एतत्प्रथमम्
etatprathamam
|
एतत्प्रथमौ
etatprathamau
|
एतत्प्रथमान्
etatprathamān
|
Instrumental |
एतत्प्रथमेन
etatprathamena
|
एतत्प्रथमाभ्याम्
etatprathamābhyām
|
एतत्प्रथमैः
etatprathamaiḥ
|
Dative |
एतत्प्रथमाय
etatprathamāya
|
एतत्प्रथमाभ्याम्
etatprathamābhyām
|
एतत्प्रथमेभ्यः
etatprathamebhyaḥ
|
Ablative |
एतत्प्रथमात्
etatprathamāt
|
एतत्प्रथमाभ्याम्
etatprathamābhyām
|
एतत्प्रथमेभ्यः
etatprathamebhyaḥ
|
Genitive |
एतत्प्रथमस्य
etatprathamasya
|
एतत्प्रथमयोः
etatprathamayoḥ
|
एतत्प्रथमानाम्
etatprathamānām
|
Locative |
एतत्प्रथमे
etatprathame
|
एतत्प्रथमयोः
etatprathamayoḥ
|
एतत्प्रथमेषु
etatprathameṣu
|