Singular | Dual | Plural | |
Nominative |
एतत्समा
etatsamā |
एतत्समे
etatsame |
एतत्समाः
etatsamāḥ |
Vocative |
एतत्समे
etatsame |
एतत्समे
etatsame |
एतत्समाः
etatsamāḥ |
Accusative |
एतत्समाम्
etatsamām |
एतत्समे
etatsame |
एतत्समाः
etatsamāḥ |
Instrumental |
एतत्समया
etatsamayā |
एतत्समाभ्याम्
etatsamābhyām |
एतत्समाभिः
etatsamābhiḥ |
Dative |
एतत्समायै
etatsamāyai |
एतत्समाभ्याम्
etatsamābhyām |
एतत्समाभ्यः
etatsamābhyaḥ |
Ablative |
एतत्समायाः
etatsamāyāḥ |
एतत्समाभ्याम्
etatsamābhyām |
एतत्समाभ्यः
etatsamābhyaḥ |
Genitive |
एतत्समायाः
etatsamāyāḥ |
एतत्समयोः
etatsamayoḥ |
एतत्समानाम्
etatsamānām |
Locative |
एतत्समायाम्
etatsamāyām |
एतत्समयोः
etatsamayoḥ |
एतत्समासु
etatsamāsu |