Sanskrit tools

Sanskrit declension


Declension of एतत्समा etatsamā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative एतत्समा etatsamā
एतत्समे etatsame
एतत्समाः etatsamāḥ
Vocative एतत्समे etatsame
एतत्समे etatsame
एतत्समाः etatsamāḥ
Accusative एतत्समाम् etatsamām
एतत्समे etatsame
एतत्समाः etatsamāḥ
Instrumental एतत्समया etatsamayā
एतत्समाभ्याम् etatsamābhyām
एतत्समाभिः etatsamābhiḥ
Dative एतत्समायै etatsamāyai
एतत्समाभ्याम् etatsamābhyām
एतत्समाभ्यः etatsamābhyaḥ
Ablative एतत्समायाः etatsamāyāḥ
एतत्समाभ्याम् etatsamābhyām
एतत्समाभ्यः etatsamābhyaḥ
Genitive एतत्समायाः etatsamāyāḥ
एतत्समयोः etatsamayoḥ
एतत्समानाम् etatsamānām
Locative एतत्समायाम् etatsamāyām
एतत्समयोः etatsamayoḥ
एतत्समासु etatsamāsu