Singular | Dual | Plural | |
Nominative |
एतत्समम्
etatsamam |
एतत्समे
etatsame |
एतत्समानि
etatsamāni |
Vocative |
एतत्सम
etatsama |
एतत्समे
etatsame |
एतत्समानि
etatsamāni |
Accusative |
एतत्समम्
etatsamam |
एतत्समे
etatsame |
एतत्समानि
etatsamāni |
Instrumental |
एतत्समेन
etatsamena |
एतत्समाभ्याम्
etatsamābhyām |
एतत्समैः
etatsamaiḥ |
Dative |
एतत्समाय
etatsamāya |
एतत्समाभ्याम्
etatsamābhyām |
एतत्समेभ्यः
etatsamebhyaḥ |
Ablative |
एतत्समात्
etatsamāt |
एतत्समाभ्याम्
etatsamābhyām |
एतत्समेभ्यः
etatsamebhyaḥ |
Genitive |
एतत्समस्य
etatsamasya |
एतत्समयोः
etatsamayoḥ |
एतत्समानाम्
etatsamānām |
Locative |
एतत्समे
etatsame |
एतत्समयोः
etatsamayoḥ |
एतत्समेषु
etatsameṣu |