Singular | Dual | Plural | |
Nominative |
एतदीया
etadīyā |
एतदीये
etadīye |
एतदीयाः
etadīyāḥ |
Vocative |
एतदीये
etadīye |
एतदीये
etadīye |
एतदीयाः
etadīyāḥ |
Accusative |
एतदीयाम्
etadīyām |
एतदीये
etadīye |
एतदीयाः
etadīyāḥ |
Instrumental |
एतदीयया
etadīyayā |
एतदीयाभ्याम्
etadīyābhyām |
एतदीयाभिः
etadīyābhiḥ |
Dative |
एतदीयायै
etadīyāyai |
एतदीयाभ्याम्
etadīyābhyām |
एतदीयाभ्यः
etadīyābhyaḥ |
Ablative |
एतदीयायाः
etadīyāyāḥ |
एतदीयाभ्याम्
etadīyābhyām |
एतदीयाभ्यः
etadīyābhyaḥ |
Genitive |
एतदीयायाः
etadīyāyāḥ |
एतदीययोः
etadīyayoḥ |
एतदीयानाम्
etadīyānām |
Locative |
एतदीयायाम्
etadīyāyām |
एतदीययोः
etadīyayoḥ |
एतदीयासु
etadīyāsu |