Sanskrit tools

Sanskrit declension


Declension of एतदीया etadīyā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative एतदीया etadīyā
एतदीये etadīye
एतदीयाः etadīyāḥ
Vocative एतदीये etadīye
एतदीये etadīye
एतदीयाः etadīyāḥ
Accusative एतदीयाम् etadīyām
एतदीये etadīye
एतदीयाः etadīyāḥ
Instrumental एतदीयया etadīyayā
एतदीयाभ्याम् etadīyābhyām
एतदीयाभिः etadīyābhiḥ
Dative एतदीयायै etadīyāyai
एतदीयाभ्याम् etadīyābhyām
एतदीयाभ्यः etadīyābhyaḥ
Ablative एतदीयायाः etadīyāyāḥ
एतदीयाभ्याम् etadīyābhyām
एतदीयाभ्यः etadīyābhyaḥ
Genitive एतदीयायाः etadīyāyāḥ
एतदीययोः etadīyayoḥ
एतदीयानाम् etadīyānām
Locative एतदीयायाम् etadīyāyām
एतदीययोः etadīyayoḥ
एतदीयासु etadīyāsu