Sanskrit tools

Sanskrit declension


Declension of एतादृक्ष etādṛkṣa, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative एतादृक्षः etādṛkṣaḥ
एतादृक्षौ etādṛkṣau
एतादृक्षाः etādṛkṣāḥ
Vocative एतादृक्ष etādṛkṣa
एतादृक्षौ etādṛkṣau
एतादृक्षाः etādṛkṣāḥ
Accusative एतादृक्षम् etādṛkṣam
एतादृक्षौ etādṛkṣau
एतादृक्षान् etādṛkṣān
Instrumental एतादृक्षेण etādṛkṣeṇa
एतादृक्षाभ्याम् etādṛkṣābhyām
एतादृक्षैः etādṛkṣaiḥ
Dative एतादृक्षाय etādṛkṣāya
एतादृक्षाभ्याम् etādṛkṣābhyām
एतादृक्षेभ्यः etādṛkṣebhyaḥ
Ablative एतादृक्षात् etādṛkṣāt
एतादृक्षाभ्याम् etādṛkṣābhyām
एतादृक्षेभ्यः etādṛkṣebhyaḥ
Genitive एतादृक्षस्य etādṛkṣasya
एतादृक्षयोः etādṛkṣayoḥ
एतादृक्षाणाम् etādṛkṣāṇām
Locative एतादृक्षे etādṛkṣe
एतादृक्षयोः etādṛkṣayoḥ
एतादृक्षेषु etādṛkṣeṣu