| Singular | Dual | Plural |
Nominative |
एतादृक्षम्
etādṛkṣam
|
एतादृक्षे
etādṛkṣe
|
एतादृक्षाणि
etādṛkṣāṇi
|
Vocative |
एतादृक्ष
etādṛkṣa
|
एतादृक्षे
etādṛkṣe
|
एतादृक्षाणि
etādṛkṣāṇi
|
Accusative |
एतादृक्षम्
etādṛkṣam
|
एतादृक्षे
etādṛkṣe
|
एतादृक्षाणि
etādṛkṣāṇi
|
Instrumental |
एतादृक्षेण
etādṛkṣeṇa
|
एतादृक्षाभ्याम्
etādṛkṣābhyām
|
एतादृक्षैः
etādṛkṣaiḥ
|
Dative |
एतादृक्षाय
etādṛkṣāya
|
एतादृक्षाभ्याम्
etādṛkṣābhyām
|
एतादृक्षेभ्यः
etādṛkṣebhyaḥ
|
Ablative |
एतादृक्षात्
etādṛkṣāt
|
एतादृक्षाभ्याम्
etādṛkṣābhyām
|
एतादृक्षेभ्यः
etādṛkṣebhyaḥ
|
Genitive |
एतादृक्षस्य
etādṛkṣasya
|
एतादृक्षयोः
etādṛkṣayoḥ
|
एतादृक्षाणाम्
etādṛkṣāṇām
|
Locative |
एतादृक्षे
etādṛkṣe
|
एतादृक्षयोः
etādṛkṣayoḥ
|
एतादृक्षेषु
etādṛkṣeṣu
|