Singular | Dual | Plural | |
Nominative |
एतादृक्
etādṛk |
एतादृशौ
etādṛśau |
एतादृशः
etādṛśaḥ |
Vocative |
एतादृक्
etādṛk |
एतादृशौ
etādṛśau |
एतादृशः
etādṛśaḥ |
Accusative |
एतादृशम्
etādṛśam |
एतादृशौ
etādṛśau |
एतादृशः
etādṛśaḥ |
Instrumental |
एतादृशा
etādṛśā |
एतादृग्भ्याम्
etādṛgbhyām |
एतादृग्भिः
etādṛgbhiḥ |
Dative |
एतादृशे
etādṛśe |
एतादृग्भ्याम्
etādṛgbhyām |
एतादृग्भ्यः
etādṛgbhyaḥ |
Ablative |
एतादृशः
etādṛśaḥ |
एतादृग्भ्याम्
etādṛgbhyām |
एतादृग्भ्यः
etādṛgbhyaḥ |
Genitive |
एतादृशः
etādṛśaḥ |
एतादृशोः
etādṛśoḥ |
एतादृशाम्
etādṛśām |
Locative |
एतादृशि
etādṛśi |
एतादृशोः
etādṛśoḥ |
एतादृक्षु
etādṛkṣu |