Sanskrit tools

Sanskrit declension


Declension of एतावत्त्व etāvattva, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative एतावत्त्वम् etāvattvam
एतावत्त्वे etāvattve
एतावत्त्वानि etāvattvāni
Vocative एतावत्त्व etāvattva
एतावत्त्वे etāvattve
एतावत्त्वानि etāvattvāni
Accusative एतावत्त्वम् etāvattvam
एतावत्त्वे etāvattve
एतावत्त्वानि etāvattvāni
Instrumental एतावत्त्वेन etāvattvena
एतावत्त्वाभ्याम् etāvattvābhyām
एतावत्त्वैः etāvattvaiḥ
Dative एतावत्त्वाय etāvattvāya
एतावत्त्वाभ्याम् etāvattvābhyām
एतावत्त्वेभ्यः etāvattvebhyaḥ
Ablative एतावत्त्वात् etāvattvāt
एतावत्त्वाभ्याम् etāvattvābhyām
एतावत्त्वेभ्यः etāvattvebhyaḥ
Genitive एतावत्त्वस्य etāvattvasya
एतावत्त्वयोः etāvattvayoḥ
एतावत्त्वानाम् etāvattvānām
Locative एतावत्त्वे etāvattve
एतावत्त्वयोः etāvattvayoḥ
एतावत्त्वेषु etāvattveṣu