| Singular | Dual | Plural |
Nominative |
एतावन्मात्रः
etāvanmātraḥ
|
एतावन्मात्रौ
etāvanmātrau
|
एतावन्मात्राः
etāvanmātrāḥ
|
Vocative |
एतावन्मात्र
etāvanmātra
|
एतावन्मात्रौ
etāvanmātrau
|
एतावन्मात्राः
etāvanmātrāḥ
|
Accusative |
एतावन्मात्रम्
etāvanmātram
|
एतावन्मात्रौ
etāvanmātrau
|
एतावन्मात्रान्
etāvanmātrān
|
Instrumental |
एतावन्मात्रेण
etāvanmātreṇa
|
एतावन्मात्राभ्याम्
etāvanmātrābhyām
|
एतावन्मात्रैः
etāvanmātraiḥ
|
Dative |
एतावन्मात्राय
etāvanmātrāya
|
एतावन्मात्राभ्याम्
etāvanmātrābhyām
|
एतावन्मात्रेभ्यः
etāvanmātrebhyaḥ
|
Ablative |
एतावन्मात्रात्
etāvanmātrāt
|
एतावन्मात्राभ्याम्
etāvanmātrābhyām
|
एतावन्मात्रेभ्यः
etāvanmātrebhyaḥ
|
Genitive |
एतावन्मात्रस्य
etāvanmātrasya
|
एतावन्मात्रयोः
etāvanmātrayoḥ
|
एतावन्मात्राणाम्
etāvanmātrāṇām
|
Locative |
एतावन्मात्रे
etāvanmātre
|
एतावन्मात्रयोः
etāvanmātrayoḥ
|
एतावन्मात्रेषु
etāvanmātreṣu
|