| Singular | Dual | Plural |
Nominative |
एतावन्मात्रा
etāvanmātrā
|
एतावन्मात्रे
etāvanmātre
|
एतावन्मात्राः
etāvanmātrāḥ
|
Vocative |
एतावन्मात्रे
etāvanmātre
|
एतावन्मात्रे
etāvanmātre
|
एतावन्मात्राः
etāvanmātrāḥ
|
Accusative |
एतावन्मात्राम्
etāvanmātrām
|
एतावन्मात्रे
etāvanmātre
|
एतावन्मात्राः
etāvanmātrāḥ
|
Instrumental |
एतावन्मात्रया
etāvanmātrayā
|
एतावन्मात्राभ्याम्
etāvanmātrābhyām
|
एतावन्मात्राभिः
etāvanmātrābhiḥ
|
Dative |
एतावन्मात्रायै
etāvanmātrāyai
|
एतावन्मात्राभ्याम्
etāvanmātrābhyām
|
एतावन्मात्राभ्यः
etāvanmātrābhyaḥ
|
Ablative |
एतावन्मात्रायाः
etāvanmātrāyāḥ
|
एतावन्मात्राभ्याम्
etāvanmātrābhyām
|
एतावन्मात्राभ्यः
etāvanmātrābhyaḥ
|
Genitive |
एतावन्मात्रायाः
etāvanmātrāyāḥ
|
एतावन्मात्रयोः
etāvanmātrayoḥ
|
एतावन्मात्राणाम्
etāvanmātrāṇām
|
Locative |
एतावन्मात्रायाम्
etāvanmātrāyām
|
एतावन्मात्रयोः
etāvanmātrayoḥ
|
एतावन्मात्रासु
etāvanmātrāsu
|