Sanskrit tools

Sanskrit declension


Declension of एतावन्मात्र etāvanmātra, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative एतावन्मात्रम् etāvanmātram
एतावन्मात्रे etāvanmātre
एतावन्मात्राणि etāvanmātrāṇi
Vocative एतावन्मात्र etāvanmātra
एतावन्मात्रे etāvanmātre
एतावन्मात्राणि etāvanmātrāṇi
Accusative एतावन्मात्रम् etāvanmātram
एतावन्मात्रे etāvanmātre
एतावन्मात्राणि etāvanmātrāṇi
Instrumental एतावन्मात्रेण etāvanmātreṇa
एतावन्मात्राभ्याम् etāvanmātrābhyām
एतावन्मात्रैः etāvanmātraiḥ
Dative एतावन्मात्राय etāvanmātrāya
एतावन्मात्राभ्याम् etāvanmātrābhyām
एतावन्मात्रेभ्यः etāvanmātrebhyaḥ
Ablative एतावन्मात्रात् etāvanmātrāt
एतावन्मात्राभ्याम् etāvanmātrābhyām
एतावन्मात्रेभ्यः etāvanmātrebhyaḥ
Genitive एतावन्मात्रस्य etāvanmātrasya
एतावन्मात्रयोः etāvanmātrayoḥ
एतावन्मात्राणाम् etāvanmātrāṇām
Locative एतावन्मात्रे etāvanmātre
एतावन्मात्रयोः etāvanmātrayoḥ
एतावन्मात्रेषु etāvanmātreṣu