Singular | Dual | Plural | |
Nominative |
एधतुः
edhatuḥ |
एधतू
edhatū |
एधतवः
edhatavaḥ |
Vocative |
एधतो
edhato |
एधतू
edhatū |
एधतवः
edhatavaḥ |
Accusative |
एधतुम्
edhatum |
एधतू
edhatū |
एधतून्
edhatūn |
Instrumental |
एधतुना
edhatunā |
एधतुभ्याम्
edhatubhyām |
एधतुभिः
edhatubhiḥ |
Dative |
एधतवे
edhatave |
एधतुभ्याम्
edhatubhyām |
एधतुभ्यः
edhatubhyaḥ |
Ablative |
एधतोः
edhatoḥ |
एधतुभ्याम्
edhatubhyām |
एधतुभ्यः
edhatubhyaḥ |
Genitive |
एधतोः
edhatoḥ |
एधत्वोः
edhatvoḥ |
एधतूनाम्
edhatūnām |
Locative |
एधतौ
edhatau |
एधत्वोः
edhatvoḥ |
एधतुषु
edhatuṣu |