Sanskrit tools

Sanskrit declension


Declension of एधतु edhatu, f.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative एधतुः edhatuḥ
एधतू edhatū
एधतवः edhatavaḥ
Vocative एधतो edhato
एधतू edhatū
एधतवः edhatavaḥ
Accusative एधतुम् edhatum
एधतू edhatū
एधतूः edhatūḥ
Instrumental एधत्वा edhatvā
एधतुभ्याम् edhatubhyām
एधतुभिः edhatubhiḥ
Dative एधतवे edhatave
एधत्वै edhatvai
एधतुभ्याम् edhatubhyām
एधतुभ्यः edhatubhyaḥ
Ablative एधतोः edhatoḥ
एधत्वाः edhatvāḥ
एधतुभ्याम् edhatubhyām
एधतुभ्यः edhatubhyaḥ
Genitive एधतोः edhatoḥ
एधत्वाः edhatvāḥ
एधत्वोः edhatvoḥ
एधतूनाम् edhatūnām
Locative एधतौ edhatau
एधत्वाम् edhatvām
एधत्वोः edhatvoḥ
एधतुषु edhatuṣu