Singular | Dual | Plural | |
Nominative |
एधतु
edhatu |
एधतुनी
edhatunī |
एधतूनि
edhatūni |
Vocative |
एधतो
edhato एधतु edhatu |
एधतुनी
edhatunī |
एधतूनि
edhatūni |
Accusative |
एधतु
edhatu |
एधतुनी
edhatunī |
एधतूनि
edhatūni |
Instrumental |
एधतुना
edhatunā |
एधतुभ्याम्
edhatubhyām |
एधतुभिः
edhatubhiḥ |
Dative |
एधतुने
edhatune |
एधतुभ्याम्
edhatubhyām |
एधतुभ्यः
edhatubhyaḥ |
Ablative |
एधतुनः
edhatunaḥ |
एधतुभ्याम्
edhatubhyām |
एधतुभ्यः
edhatubhyaḥ |
Genitive |
एधतुनः
edhatunaḥ |
एधतुनोः
edhatunoḥ |
एधतूनाम्
edhatūnām |
Locative |
एधतुनि
edhatuni |
एधतुनोः
edhatunoḥ |
एधतुषु
edhatuṣu |