Sanskrit tools

Sanskrit declension


Declension of एधतु edhatu, n.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative एधतु edhatu
एधतुनी edhatunī
एधतूनि edhatūni
Vocative एधतो edhato
एधतु edhatu
एधतुनी edhatunī
एधतूनि edhatūni
Accusative एधतु edhatu
एधतुनी edhatunī
एधतूनि edhatūni
Instrumental एधतुना edhatunā
एधतुभ्याम् edhatubhyām
एधतुभिः edhatubhiḥ
Dative एधतुने edhatune
एधतुभ्याम् edhatubhyām
एधतुभ्यः edhatubhyaḥ
Ablative एधतुनः edhatunaḥ
एधतुभ्याम् edhatubhyām
एधतुभ्यः edhatubhyaḥ
Genitive एधतुनः edhatunaḥ
एधतुनोः edhatunoḥ
एधतूनाम् edhatūnām
Locative एधतुनि edhatuni
एधतुनोः edhatunoḥ
एधतुषु edhatuṣu