Sanskrit tools

Sanskrit declension


Declension of एधमाना edhamānā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative एधमाना edhamānā
एधमाने edhamāne
एधमानाः edhamānāḥ
Vocative एधमाने edhamāne
एधमाने edhamāne
एधमानाः edhamānāḥ
Accusative एधमानाम् edhamānām
एधमाने edhamāne
एधमानाः edhamānāḥ
Instrumental एधमानया edhamānayā
एधमानाभ्याम् edhamānābhyām
एधमानाभिः edhamānābhiḥ
Dative एधमानायै edhamānāyai
एधमानाभ्याम् edhamānābhyām
एधमानाभ्यः edhamānābhyaḥ
Ablative एधमानायाः edhamānāyāḥ
एधमानाभ्याम् edhamānābhyām
एधमानाभ्यः edhamānābhyaḥ
Genitive एधमानायाः edhamānāyāḥ
एधमानयोः edhamānayoḥ
एधमानानाम् edhamānānām
Locative एधमानायाम् edhamānāyām
एधमानयोः edhamānayoḥ
एधमानासु edhamānāsu