Singular | Dual | Plural | |
Nominative |
एधमानम्
edhamānam |
एधमाने
edhamāne |
एधमानानि
edhamānāni |
Vocative |
एधमान
edhamāna |
एधमाने
edhamāne |
एधमानानि
edhamānāni |
Accusative |
एधमानम्
edhamānam |
एधमाने
edhamāne |
एधमानानि
edhamānāni |
Instrumental |
एधमानेन
edhamānena |
एधमानाभ्याम्
edhamānābhyām |
एधमानैः
edhamānaiḥ |
Dative |
एधमानाय
edhamānāya |
एधमानाभ्याम्
edhamānābhyām |
एधमानेभ्यः
edhamānebhyaḥ |
Ablative |
एधमानात्
edhamānāt |
एधमानाभ्याम्
edhamānābhyām |
एधमानेभ्यः
edhamānebhyaḥ |
Genitive |
एधमानस्य
edhamānasya |
एधमानयोः
edhamānayoḥ |
एधमानानाम्
edhamānānām |
Locative |
एधमाने
edhamāne |
एधमानयोः
edhamānayoḥ |
एधमानेषु
edhamāneṣu |