Sanskrit tools

Sanskrit declension


Declension of एधमानद्विष् edhamānadviṣ, f.

Reference(s): Müller p. 77, §174 - .
SingularDualPlural
Nominative एधमानद्विट् edhamānadviṭ
एधमानद्विषौ edhamānadviṣau
एधमानद्विषः edhamānadviṣaḥ
Vocative एधमानद्विट् edhamānadviṭ
एधमानद्विषौ edhamānadviṣau
एधमानद्विषः edhamānadviṣaḥ
Accusative एधमानद्विषम् edhamānadviṣam
एधमानद्विषौ edhamānadviṣau
एधमानद्विषः edhamānadviṣaḥ
Instrumental एधमानद्विषा edhamānadviṣā
एधमानद्विड्भ्याम् edhamānadviḍbhyām
एधमानद्विड्भिः edhamānadviḍbhiḥ
Dative एधमानद्विषे edhamānadviṣe
एधमानद्विड्भ्याम् edhamānadviḍbhyām
एधमानद्विड्भ्यः edhamānadviḍbhyaḥ
Ablative एधमानद्विषः edhamānadviṣaḥ
एधमानद्विड्भ्याम् edhamānadviḍbhyām
एधमानद्विड्भ्यः edhamānadviḍbhyaḥ
Genitive एधमानद्विषः edhamānadviṣaḥ
एधमानद्विषोः edhamānadviṣoḥ
एधमानद्विषाम् edhamānadviṣām
Locative एधमानद्विषि edhamānadviṣi
एधमानद्विषोः edhamānadviṣoḥ
एधमानद्विट्सु edhamānadviṭsu
एधमानद्विट्त्सु edhamānadviṭtsu