Singular | Dual | Plural | |
Nominative |
एधः
edhaḥ |
एधसी
edhasī |
एधांसि
edhāṁsi |
Vocative |
एधः
edhaḥ |
एधसी
edhasī |
एधांसि
edhāṁsi |
Accusative |
एधः
edhaḥ |
एधसी
edhasī |
एधांसि
edhāṁsi |
Instrumental |
एधसा
edhasā |
एधोभ्याम्
edhobhyām |
एधोभिः
edhobhiḥ |
Dative |
एधसे
edhase |
एधोभ्याम्
edhobhyām |
एधोभ्यः
edhobhyaḥ |
Ablative |
एधसः
edhasaḥ |
एधोभ्याम्
edhobhyām |
एधोभ्यः
edhobhyaḥ |
Genitive |
एधसः
edhasaḥ |
एधसोः
edhasoḥ |
एधसाम्
edhasām |
Locative |
एधसि
edhasi |
एधसोः
edhasoḥ |
एधःसु
edhaḥsu एधस्सु edhassu |