Sanskrit tools

Sanskrit declension


Declension of एधिता edhitā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative एधिता edhitā
एधिते edhite
एधिताः edhitāḥ
Vocative एधिते edhite
एधिते edhite
एधिताः edhitāḥ
Accusative एधिताम् edhitām
एधिते edhite
एधिताः edhitāḥ
Instrumental एधितया edhitayā
एधिताभ्याम् edhitābhyām
एधिताभिः edhitābhiḥ
Dative एधितायै edhitāyai
एधिताभ्याम् edhitābhyām
एधिताभ्यः edhitābhyaḥ
Ablative एधितायाः edhitāyāḥ
एधिताभ्याम् edhitābhyām
एधिताभ्यः edhitābhyaḥ
Genitive एधितायाः edhitāyāḥ
एधितयोः edhitayoḥ
एधितानाम् edhitānām
Locative एधितायाम् edhitāyām
एधितयोः edhitayoḥ
एधितासु edhitāsu