Singular | Dual | Plural | |
Nominative |
एधिता
edhitā |
एधिते
edhite |
एधिताः
edhitāḥ |
Vocative |
एधिते
edhite |
एधिते
edhite |
एधिताः
edhitāḥ |
Accusative |
एधिताम्
edhitām |
एधिते
edhite |
एधिताः
edhitāḥ |
Instrumental |
एधितया
edhitayā |
एधिताभ्याम्
edhitābhyām |
एधिताभिः
edhitābhiḥ |
Dative |
एधितायै
edhitāyai |
एधिताभ्याम्
edhitābhyām |
एधिताभ्यः
edhitābhyaḥ |
Ablative |
एधितायाः
edhitāyāḥ |
एधिताभ्याम्
edhitābhyām |
एधिताभ्यः
edhitābhyaḥ |
Genitive |
एधितायाः
edhitāyāḥ |
एधितयोः
edhitayoḥ |
एधितानाम्
edhitānām |
Locative |
एधितायाम्
edhitāyām |
एधितयोः
edhitayoḥ |
एधितासु
edhitāsu |