Sanskrit tools

Sanskrit declension


Declension of एधितृ edhitṛ, n.

Reference(s): Müller p. 113, §235 - .
To learn more, see Regular nouns ending with ṛ, o, ai and au in our online grammar.
SingularDualPlural
Nominative एधितृ edhitṛ
एधितृणी edhitṛṇī
एधितॄणि edhitṝṇi
Vocative एधितः edhitaḥ
एधितारौ edhitārau
एधितारः edhitāraḥ
Accusative एधितारम् edhitāram
एधितारौ edhitārau
एधितॄन् edhitṝn
Instrumental एधितृणा edhitṛṇā
एधित्रा edhitrā
एधितृभ्याम् edhitṛbhyām
एधितृभिः edhitṛbhiḥ
Dative एधितृणे edhitṛṇe
एधित्रे edhitre
एधितृभ्याम् edhitṛbhyām
एधितृभ्यः edhitṛbhyaḥ
Ablative एधितृणः edhitṛṇaḥ
एधितुः edhituḥ
एधितृभ्याम् edhitṛbhyām
एधितृभ्यः edhitṛbhyaḥ
Genitive एधितृणः edhitṛṇaḥ
एधितुः edhituḥ
एधितृणोः edhitṛṇoḥ
एधित्रोः edhitroḥ
एधितॄणाम् edhitṝṇām
Locative एधितृणि edhitṛṇi
एधितरि edhitari
एधितृणोः edhitṛṇoḥ
एधित्रोः edhitroḥ
एधितृषु edhitṛṣu