Singular | Dual | Plural | |
Nominative |
एधितृ
edhitṛ |
एधितृणी
edhitṛṇī |
एधितॄणि
edhitṝṇi |
Vocative |
एधितः
edhitaḥ |
एधितारौ
edhitārau |
एधितारः
edhitāraḥ |
Accusative |
एधितारम्
edhitāram |
एधितारौ
edhitārau |
एधितॄन्
edhitṝn |
Instrumental |
एधितृणा
edhitṛṇā एधित्रा edhitrā |
एधितृभ्याम्
edhitṛbhyām |
एधितृभिः
edhitṛbhiḥ |
Dative |
एधितृणे
edhitṛṇe एधित्रे edhitre |
एधितृभ्याम्
edhitṛbhyām |
एधितृभ्यः
edhitṛbhyaḥ |
Ablative |
एधितृणः
edhitṛṇaḥ एधितुः edhituḥ |
एधितृभ्याम्
edhitṛbhyām |
एधितृभ्यः
edhitṛbhyaḥ |
Genitive |
एधितृणः
edhitṛṇaḥ एधितुः edhituḥ |
एधितृणोः
edhitṛṇoḥ एधित्रोः edhitroḥ |
एधितॄणाम्
edhitṝṇām |
Locative |
एधितृणि
edhitṛṇi एधितरि edhitari |
एधितृणोः
edhitṛṇoḥ एधित्रोः edhitroḥ |
एधितृषु
edhitṛṣu |