Sanskrit tools

Sanskrit declension


Declension of अकृत्तरुच् akṛttaruc, m.

Reference(s): Müller p. 67, §158 - .
To learn more, see Regular nouns ending with c, j, r, s and h in our online grammar.
SingularDualPlural
Nominative अकृत्तरुक् akṛttaruk
अकृत्तरुचौ akṛttarucau
अकृत्तरुचः akṛttarucaḥ
Vocative अकृत्तरुक् akṛttaruk
अकृत्तरुचौ akṛttarucau
अकृत्तरुचः akṛttarucaḥ
Accusative अकृत्तरुचम् akṛttarucam
अकृत्तरुचौ akṛttarucau
अकृत्तरुचः akṛttarucaḥ
Instrumental अकृत्तरुचा akṛttarucā
अकृत्तरुग्भ्याम् akṛttarugbhyām
अकृत्तरुग्भिः akṛttarugbhiḥ
Dative अकृत्तरुचे akṛttaruce
अकृत्तरुग्भ्याम् akṛttarugbhyām
अकृत्तरुग्भ्यः akṛttarugbhyaḥ
Ablative अकृत्तरुचः akṛttarucaḥ
अकृत्तरुग्भ्याम् akṛttarugbhyām
अकृत्तरुग्भ्यः akṛttarugbhyaḥ
Genitive अकृत्तरुचः akṛttarucaḥ
अकृत्तरुचोः akṛttarucoḥ
अकृत्तरुचाम् akṛttarucām
Locative अकृत्तरुचि akṛttaruci
अकृत्तरुचोः akṛttarucoḥ
अकृत्तरुक्षु akṛttarukṣu