| Singular | Dual | Plural |
Nominative |
ऐन्द्रजालिकः
aindrajālikaḥ
|
ऐन्द्रजालिकौ
aindrajālikau
|
ऐन्द्रजालिकाः
aindrajālikāḥ
|
Vocative |
ऐन्द्रजालिक
aindrajālika
|
ऐन्द्रजालिकौ
aindrajālikau
|
ऐन्द्रजालिकाः
aindrajālikāḥ
|
Accusative |
ऐन्द्रजालिकम्
aindrajālikam
|
ऐन्द्रजालिकौ
aindrajālikau
|
ऐन्द्रजालिकान्
aindrajālikān
|
Instrumental |
ऐन्द्रजालिकेन
aindrajālikena
|
ऐन्द्रजालिकाभ्याम्
aindrajālikābhyām
|
ऐन्द्रजालिकैः
aindrajālikaiḥ
|
Dative |
ऐन्द्रजालिकाय
aindrajālikāya
|
ऐन्द्रजालिकाभ्याम्
aindrajālikābhyām
|
ऐन्द्रजालिकेभ्यः
aindrajālikebhyaḥ
|
Ablative |
ऐन्द्रजालिकात्
aindrajālikāt
|
ऐन्द्रजालिकाभ्याम्
aindrajālikābhyām
|
ऐन्द्रजालिकेभ्यः
aindrajālikebhyaḥ
|
Genitive |
ऐन्द्रजालिकस्य
aindrajālikasya
|
ऐन्द्रजालिकयोः
aindrajālikayoḥ
|
ऐन्द्रजालिकानाम्
aindrajālikānām
|
Locative |
ऐन्द्रजालिके
aindrajālike
|
ऐन्द्रजालिकयोः
aindrajālikayoḥ
|
ऐन्द्रजालिकेषु
aindrajālikeṣu
|