Sanskrit tools

Sanskrit declension


Declension of ऐन्द्रजालिक aindrajālika, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative ऐन्द्रजालिकः aindrajālikaḥ
ऐन्द्रजालिकौ aindrajālikau
ऐन्द्रजालिकाः aindrajālikāḥ
Vocative ऐन्द्रजालिक aindrajālika
ऐन्द्रजालिकौ aindrajālikau
ऐन्द्रजालिकाः aindrajālikāḥ
Accusative ऐन्द्रजालिकम् aindrajālikam
ऐन्द्रजालिकौ aindrajālikau
ऐन्द्रजालिकान् aindrajālikān
Instrumental ऐन्द्रजालिकेन aindrajālikena
ऐन्द्रजालिकाभ्याम् aindrajālikābhyām
ऐन्द्रजालिकैः aindrajālikaiḥ
Dative ऐन्द्रजालिकाय aindrajālikāya
ऐन्द्रजालिकाभ्याम् aindrajālikābhyām
ऐन्द्रजालिकेभ्यः aindrajālikebhyaḥ
Ablative ऐन्द्रजालिकात् aindrajālikāt
ऐन्द्रजालिकाभ्याम् aindrajālikābhyām
ऐन्द्रजालिकेभ्यः aindrajālikebhyaḥ
Genitive ऐन्द्रजालिकस्य aindrajālikasya
ऐन्द्रजालिकयोः aindrajālikayoḥ
ऐन्द्रजालिकानाम् aindrajālikānām
Locative ऐन्द्रजालिके aindrajālike
ऐन्द्रजालिकयोः aindrajālikayoḥ
ऐन्द्रजालिकेषु aindrajālikeṣu