Sanskrit tools

Sanskrit declension


Declension of ऐन्द्रमहिका aindramahikā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative ऐन्द्रमहिका aindramahikā
ऐन्द्रमहिके aindramahike
ऐन्द्रमहिकाः aindramahikāḥ
Vocative ऐन्द्रमहिके aindramahike
ऐन्द्रमहिके aindramahike
ऐन्द्रमहिकाः aindramahikāḥ
Accusative ऐन्द्रमहिकाम् aindramahikām
ऐन्द्रमहिके aindramahike
ऐन्द्रमहिकाः aindramahikāḥ
Instrumental ऐन्द्रमहिकया aindramahikayā
ऐन्द्रमहिकाभ्याम् aindramahikābhyām
ऐन्द्रमहिकाभिः aindramahikābhiḥ
Dative ऐन्द्रमहिकायै aindramahikāyai
ऐन्द्रमहिकाभ्याम् aindramahikābhyām
ऐन्द्रमहिकाभ्यः aindramahikābhyaḥ
Ablative ऐन्द्रमहिकायाः aindramahikāyāḥ
ऐन्द्रमहिकाभ्याम् aindramahikābhyām
ऐन्द्रमहिकाभ्यः aindramahikābhyaḥ
Genitive ऐन्द्रमहिकायाः aindramahikāyāḥ
ऐन्द्रमहिकयोः aindramahikayoḥ
ऐन्द्रमहिकाणाम् aindramahikāṇām
Locative ऐन्द्रमहिकायाम् aindramahikāyām
ऐन्द्रमहिकयोः aindramahikayoḥ
ऐन्द्रमहिकासु aindramahikāsu