| Singular | Dual | Plural |
Nominative |
ऐन्द्रमारुतः
aindramārutaḥ
|
ऐन्द्रमारुतौ
aindramārutau
|
ऐन्द्रमारुताः
aindramārutāḥ
|
Vocative |
ऐन्द्रमारुत
aindramāruta
|
ऐन्द्रमारुतौ
aindramārutau
|
ऐन्द्रमारुताः
aindramārutāḥ
|
Accusative |
ऐन्द्रमारुतम्
aindramārutam
|
ऐन्द्रमारुतौ
aindramārutau
|
ऐन्द्रमारुतान्
aindramārutān
|
Instrumental |
ऐन्द्रमारुतेन
aindramārutena
|
ऐन्द्रमारुताभ्याम्
aindramārutābhyām
|
ऐन्द्रमारुतैः
aindramārutaiḥ
|
Dative |
ऐन्द्रमारुताय
aindramārutāya
|
ऐन्द्रमारुताभ्याम्
aindramārutābhyām
|
ऐन्द्रमारुतेभ्यः
aindramārutebhyaḥ
|
Ablative |
ऐन्द्रमारुतात्
aindramārutāt
|
ऐन्द्रमारुताभ्याम्
aindramārutābhyām
|
ऐन्द्रमारुतेभ्यः
aindramārutebhyaḥ
|
Genitive |
ऐन्द्रमारुतस्य
aindramārutasya
|
ऐन्द्रमारुतयोः
aindramārutayoḥ
|
ऐन्द्रमारुतानाम्
aindramārutānām
|
Locative |
ऐन्द्रमारुते
aindramārute
|
ऐन्द्रमारुतयोः
aindramārutayoḥ
|
ऐन्द्रमारुतेषु
aindramāruteṣu
|