Sanskrit tools

Sanskrit declension


Declension of ऐन्द्रलाज्या aindralājyā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative ऐन्द्रलाज्या aindralājyā
ऐन्द्रलाज्ये aindralājye
ऐन्द्रलाज्याः aindralājyāḥ
Vocative ऐन्द्रलाज्ये aindralājye
ऐन्द्रलाज्ये aindralājye
ऐन्द्रलाज्याः aindralājyāḥ
Accusative ऐन्द्रलाज्याम् aindralājyām
ऐन्द्रलाज्ये aindralājye
ऐन्द्रलाज्याः aindralājyāḥ
Instrumental ऐन्द्रलाज्यया aindralājyayā
ऐन्द्रलाज्याभ्याम् aindralājyābhyām
ऐन्द्रलाज्याभिः aindralājyābhiḥ
Dative ऐन्द्रलाज्यायै aindralājyāyai
ऐन्द्रलाज्याभ्याम् aindralājyābhyām
ऐन्द्रलाज्याभ्यः aindralājyābhyaḥ
Ablative ऐन्द्रलाज्यायाः aindralājyāyāḥ
ऐन्द्रलाज्याभ्याम् aindralājyābhyām
ऐन्द्रलाज्याभ्यः aindralājyābhyaḥ
Genitive ऐन्द्रलाज्यायाः aindralājyāyāḥ
ऐन्द्रलाज्ययोः aindralājyayoḥ
ऐन्द्रलाज्यानाम् aindralājyānām
Locative ऐन्द्रलाज्यायाम् aindralājyāyām
ऐन्द्रलाज्ययोः aindralājyayoḥ
ऐन्द्रलाज्यासु aindralājyāsu