| Singular | Dual | Plural |
Nominative |
ऐन्द्रलाज्यम्
aindralājyam
|
ऐन्द्रलाज्ये
aindralājye
|
ऐन्द्रलाज्यानि
aindralājyāni
|
Vocative |
ऐन्द्रलाज्य
aindralājya
|
ऐन्द्रलाज्ये
aindralājye
|
ऐन्द्रलाज्यानि
aindralājyāni
|
Accusative |
ऐन्द्रलाज्यम्
aindralājyam
|
ऐन्द्रलाज्ये
aindralājye
|
ऐन्द्रलाज्यानि
aindralājyāni
|
Instrumental |
ऐन्द्रलाज्येन
aindralājyena
|
ऐन्द्रलाज्याभ्याम्
aindralājyābhyām
|
ऐन्द्रलाज्यैः
aindralājyaiḥ
|
Dative |
ऐन्द्रलाज्याय
aindralājyāya
|
ऐन्द्रलाज्याभ्याम्
aindralājyābhyām
|
ऐन्द्रलाज्येभ्यः
aindralājyebhyaḥ
|
Ablative |
ऐन्द्रलाज्यात्
aindralājyāt
|
ऐन्द्रलाज्याभ्याम्
aindralājyābhyām
|
ऐन्द्रलाज्येभ्यः
aindralājyebhyaḥ
|
Genitive |
ऐन्द्रलाज्यस्य
aindralājyasya
|
ऐन्द्रलाज्ययोः
aindralājyayoḥ
|
ऐन्द्रलाज्यानाम्
aindralājyānām
|
Locative |
ऐन्द्रलाज्ये
aindralājye
|
ऐन्द्रलाज्ययोः
aindralājyayoḥ
|
ऐन्द्रलाज्येषु
aindralājyeṣu
|