Sanskrit tools

Sanskrit declension


Declension of ऐन्द्रशिर aindraśira, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative ऐन्द्रशिरः aindraśiraḥ
ऐन्द्रशिरौ aindraśirau
ऐन्द्रशिराः aindraśirāḥ
Vocative ऐन्द्रशिर aindraśira
ऐन्द्रशिरौ aindraśirau
ऐन्द्रशिराः aindraśirāḥ
Accusative ऐन्द्रशिरम् aindraśiram
ऐन्द्रशिरौ aindraśirau
ऐन्द्रशिरान् aindraśirān
Instrumental ऐन्द्रशिरेण aindraśireṇa
ऐन्द्रशिराभ्याम् aindraśirābhyām
ऐन्द्रशिरैः aindraśiraiḥ
Dative ऐन्द्रशिराय aindraśirāya
ऐन्द्रशिराभ्याम् aindraśirābhyām
ऐन्द्रशिरेभ्यः aindraśirebhyaḥ
Ablative ऐन्द्रशिरात् aindraśirāt
ऐन्द्रशिराभ्याम् aindraśirābhyām
ऐन्द्रशिरेभ्यः aindraśirebhyaḥ
Genitive ऐन्द्रशिरस्य aindraśirasya
ऐन्द्रशिरयोः aindraśirayoḥ
ऐन्द्रशिराणाम् aindraśirāṇām
Locative ऐन्द्रशिरे aindraśire
ऐन्द्रशिरयोः aindraśirayoḥ
ऐन्द्रशिरेषु aindraśireṣu