| Singular | Dual | Plural |
Nominative |
ऐन्द्रहवः
aindrahavaḥ
|
ऐन्द्रहवौ
aindrahavau
|
ऐन्द्रहवाः
aindrahavāḥ
|
Vocative |
ऐन्द्रहव
aindrahava
|
ऐन्द्रहवौ
aindrahavau
|
ऐन्द्रहवाः
aindrahavāḥ
|
Accusative |
ऐन्द्रहवम्
aindrahavam
|
ऐन्द्रहवौ
aindrahavau
|
ऐन्द्रहवान्
aindrahavān
|
Instrumental |
ऐन्द्रहवेण
aindrahaveṇa
|
ऐन्द्रहवाभ्याम्
aindrahavābhyām
|
ऐन्द्रहवैः
aindrahavaiḥ
|
Dative |
ऐन्द्रहवाय
aindrahavāya
|
ऐन्द्रहवाभ्याम्
aindrahavābhyām
|
ऐन्द्रहवेभ्यः
aindrahavebhyaḥ
|
Ablative |
ऐन्द्रहवात्
aindrahavāt
|
ऐन्द्रहवाभ्याम्
aindrahavābhyām
|
ऐन्द्रहवेभ्यः
aindrahavebhyaḥ
|
Genitive |
ऐन्द्रहवस्य
aindrahavasya
|
ऐन्द्रहवयोः
aindrahavayoḥ
|
ऐन्द्रहवाणाम्
aindrahavāṇām
|
Locative |
ऐन्द्रहवे
aindrahave
|
ऐन्द्रहवयोः
aindrahavayoḥ
|
ऐन्द्रहवेषु
aindrahaveṣu
|