| Singular | Dual | Plural |
Nominative |
ऐन्द्रहवा
aindrahavā
|
ऐन्द्रहवे
aindrahave
|
ऐन्द्रहवाः
aindrahavāḥ
|
Vocative |
ऐन्द्रहवे
aindrahave
|
ऐन्द्रहवे
aindrahave
|
ऐन्द्रहवाः
aindrahavāḥ
|
Accusative |
ऐन्द्रहवाम्
aindrahavām
|
ऐन्द्रहवे
aindrahave
|
ऐन्द्रहवाः
aindrahavāḥ
|
Instrumental |
ऐन्द्रहवया
aindrahavayā
|
ऐन्द्रहवाभ्याम्
aindrahavābhyām
|
ऐन्द्रहवाभिः
aindrahavābhiḥ
|
Dative |
ऐन्द्रहवायै
aindrahavāyai
|
ऐन्द्रहवाभ्याम्
aindrahavābhyām
|
ऐन्द्रहवाभ्यः
aindrahavābhyaḥ
|
Ablative |
ऐन्द्रहवायाः
aindrahavāyāḥ
|
ऐन्द्रहवाभ्याम्
aindrahavābhyām
|
ऐन्द्रहवाभ्यः
aindrahavābhyaḥ
|
Genitive |
ऐन्द्रहवायाः
aindrahavāyāḥ
|
ऐन्द्रहवयोः
aindrahavayoḥ
|
ऐन्द्रहवाणाम्
aindrahavāṇām
|
Locative |
ऐन्द्रहवायाम्
aindrahavāyām
|
ऐन्द्रहवयोः
aindrahavayoḥ
|
ऐन्द्रहवासु
aindrahavāsu
|