Sanskrit tools

Sanskrit declension


Declension of ऐन्द्रहव्य aindrahavya, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative ऐन्द्रहव्यः aindrahavyaḥ
ऐन्द्रहव्यौ aindrahavyau
ऐन्द्रहव्याः aindrahavyāḥ
Vocative ऐन्द्रहव्य aindrahavya
ऐन्द्रहव्यौ aindrahavyau
ऐन्द्रहव्याः aindrahavyāḥ
Accusative ऐन्द्रहव्यम् aindrahavyam
ऐन्द्रहव्यौ aindrahavyau
ऐन्द्रहव्यान् aindrahavyān
Instrumental ऐन्द्रहव्येण aindrahavyeṇa
ऐन्द्रहव्याभ्याम् aindrahavyābhyām
ऐन्द्रहव्यैः aindrahavyaiḥ
Dative ऐन्द्रहव्याय aindrahavyāya
ऐन्द्रहव्याभ्याम् aindrahavyābhyām
ऐन्द्रहव्येभ्यः aindrahavyebhyaḥ
Ablative ऐन्द्रहव्यात् aindrahavyāt
ऐन्द्रहव्याभ्याम् aindrahavyābhyām
ऐन्द्रहव्येभ्यः aindrahavyebhyaḥ
Genitive ऐन्द्रहव्यस्य aindrahavyasya
ऐन्द्रहव्ययोः aindrahavyayoḥ
ऐन्द्रहव्याणाम् aindrahavyāṇām
Locative ऐन्द्रहव्ये aindrahavye
ऐन्द्रहव्ययोः aindrahavyayoḥ
ऐन्द्रहव्येषु aindrahavyeṣu