Sanskrit tools

Sanskrit declension


Declension of ऐन्द्राग्न aindrāgna, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative ऐन्द्राग्नः aindrāgnaḥ
ऐन्द्राग्नौ aindrāgnau
ऐन्द्राग्नाः aindrāgnāḥ
Vocative ऐन्द्राग्न aindrāgna
ऐन्द्राग्नौ aindrāgnau
ऐन्द्राग्नाः aindrāgnāḥ
Accusative ऐन्द्राग्नम् aindrāgnam
ऐन्द्राग्नौ aindrāgnau
ऐन्द्राग्नान् aindrāgnān
Instrumental ऐन्द्राग्नेन aindrāgnena
ऐन्द्राग्नाभ्याम् aindrāgnābhyām
ऐन्द्राग्नैः aindrāgnaiḥ
Dative ऐन्द्राग्नाय aindrāgnāya
ऐन्द्राग्नाभ्याम् aindrāgnābhyām
ऐन्द्राग्नेभ्यः aindrāgnebhyaḥ
Ablative ऐन्द्राग्नात् aindrāgnāt
ऐन्द्राग्नाभ्याम् aindrāgnābhyām
ऐन्द्राग्नेभ्यः aindrāgnebhyaḥ
Genitive ऐन्द्राग्नस्य aindrāgnasya
ऐन्द्राग्नयोः aindrāgnayoḥ
ऐन्द्राग्नानाम् aindrāgnānām
Locative ऐन्द्राग्ने aindrāgne
ऐन्द्राग्नयोः aindrāgnayoḥ
ऐन्द्राग्नेषु aindrāgneṣu