Sanskrit tools

Sanskrit declension


Declension of ऐन्द्राग्नकुलाय aindrāgnakulāya, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative ऐन्द्राग्नकुलायः aindrāgnakulāyaḥ
ऐन्द्राग्नकुलायौ aindrāgnakulāyau
ऐन्द्राग्नकुलायाः aindrāgnakulāyāḥ
Vocative ऐन्द्राग्नकुलाय aindrāgnakulāya
ऐन्द्राग्नकुलायौ aindrāgnakulāyau
ऐन्द्राग्नकुलायाः aindrāgnakulāyāḥ
Accusative ऐन्द्राग्नकुलायम् aindrāgnakulāyam
ऐन्द्राग्नकुलायौ aindrāgnakulāyau
ऐन्द्राग्नकुलायान् aindrāgnakulāyān
Instrumental ऐन्द्राग्नकुलायेन aindrāgnakulāyena
ऐन्द्राग्नकुलायाभ्याम् aindrāgnakulāyābhyām
ऐन्द्राग्नकुलायैः aindrāgnakulāyaiḥ
Dative ऐन्द्राग्नकुलायाय aindrāgnakulāyāya
ऐन्द्राग्नकुलायाभ्याम् aindrāgnakulāyābhyām
ऐन्द्राग्नकुलायेभ्यः aindrāgnakulāyebhyaḥ
Ablative ऐन्द्राग्नकुलायात् aindrāgnakulāyāt
ऐन्द्राग्नकुलायाभ्याम् aindrāgnakulāyābhyām
ऐन्द्राग्नकुलायेभ्यः aindrāgnakulāyebhyaḥ
Genitive ऐन्द्राग्नकुलायस्य aindrāgnakulāyasya
ऐन्द्राग्नकुलाययोः aindrāgnakulāyayoḥ
ऐन्द्राग्नकुलायानाम् aindrāgnakulāyānām
Locative ऐन्द्राग्नकुलाये aindrāgnakulāye
ऐन्द्राग्नकुलाययोः aindrāgnakulāyayoḥ
ऐन्द्राग्नकुलायेषु aindrāgnakulāyeṣu