| Singular | Dual | Plural |
Nominative |
ऐन्द्राजागतः
aindrājāgataḥ
|
ऐन्द्राजागतौ
aindrājāgatau
|
ऐन्द्राजागताः
aindrājāgatāḥ
|
Vocative |
ऐन्द्राजागत
aindrājāgata
|
ऐन्द्राजागतौ
aindrājāgatau
|
ऐन्द्राजागताः
aindrājāgatāḥ
|
Accusative |
ऐन्द्राजागतम्
aindrājāgatam
|
ऐन्द्राजागतौ
aindrājāgatau
|
ऐन्द्राजागतान्
aindrājāgatān
|
Instrumental |
ऐन्द्राजागतेन
aindrājāgatena
|
ऐन्द्राजागताभ्याम्
aindrājāgatābhyām
|
ऐन्द्राजागतैः
aindrājāgataiḥ
|
Dative |
ऐन्द्राजागताय
aindrājāgatāya
|
ऐन्द्राजागताभ्याम्
aindrājāgatābhyām
|
ऐन्द्राजागतेभ्यः
aindrājāgatebhyaḥ
|
Ablative |
ऐन्द्राजागतात्
aindrājāgatāt
|
ऐन्द्राजागताभ्याम्
aindrājāgatābhyām
|
ऐन्द्राजागतेभ्यः
aindrājāgatebhyaḥ
|
Genitive |
ऐन्द्राजागतस्य
aindrājāgatasya
|
ऐन्द्राजागतयोः
aindrājāgatayoḥ
|
ऐन्द्राजागतानाम्
aindrājāgatānām
|
Locative |
ऐन्द्राजागते
aindrājāgate
|
ऐन्द्राजागतयोः
aindrājāgatayoḥ
|
ऐन्द्राजागतेषु
aindrājāgateṣu
|