Sanskrit tools

Sanskrit declension


Declension of ऐन्द्राजागत aindrājāgata, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative ऐन्द्राजागतः aindrājāgataḥ
ऐन्द्राजागतौ aindrājāgatau
ऐन्द्राजागताः aindrājāgatāḥ
Vocative ऐन्द्राजागत aindrājāgata
ऐन्द्राजागतौ aindrājāgatau
ऐन्द्राजागताः aindrājāgatāḥ
Accusative ऐन्द्राजागतम् aindrājāgatam
ऐन्द्राजागतौ aindrājāgatau
ऐन्द्राजागतान् aindrājāgatān
Instrumental ऐन्द्राजागतेन aindrājāgatena
ऐन्द्राजागताभ्याम् aindrājāgatābhyām
ऐन्द्राजागतैः aindrājāgataiḥ
Dative ऐन्द्राजागताय aindrājāgatāya
ऐन्द्राजागताभ्याम् aindrājāgatābhyām
ऐन्द्राजागतेभ्यः aindrājāgatebhyaḥ
Ablative ऐन्द्राजागतात् aindrājāgatāt
ऐन्द्राजागताभ्याम् aindrājāgatābhyām
ऐन्द्राजागतेभ्यः aindrājāgatebhyaḥ
Genitive ऐन्द्राजागतस्य aindrājāgatasya
ऐन्द्राजागतयोः aindrājāgatayoḥ
ऐन्द्राजागतानाम् aindrājāgatānām
Locative ऐन्द्राजागते aindrājāgate
ऐन्द्राजागतयोः aindrājāgatayoḥ
ऐन्द्राजागतेषु aindrājāgateṣu