| Singular | Dual | Plural |
Nominative |
ऐन्द्राजागता
aindrājāgatā
|
ऐन्द्राजागते
aindrājāgate
|
ऐन्द्राजागताः
aindrājāgatāḥ
|
Vocative |
ऐन्द्राजागते
aindrājāgate
|
ऐन्द्राजागते
aindrājāgate
|
ऐन्द्राजागताः
aindrājāgatāḥ
|
Accusative |
ऐन्द्राजागताम्
aindrājāgatām
|
ऐन्द्राजागते
aindrājāgate
|
ऐन्द्राजागताः
aindrājāgatāḥ
|
Instrumental |
ऐन्द्राजागतया
aindrājāgatayā
|
ऐन्द्राजागताभ्याम्
aindrājāgatābhyām
|
ऐन्द्राजागताभिः
aindrājāgatābhiḥ
|
Dative |
ऐन्द्राजागतायै
aindrājāgatāyai
|
ऐन्द्राजागताभ्याम्
aindrājāgatābhyām
|
ऐन्द्राजागताभ्यः
aindrājāgatābhyaḥ
|
Ablative |
ऐन्द्राजागतायाः
aindrājāgatāyāḥ
|
ऐन्द्राजागताभ्याम्
aindrājāgatābhyām
|
ऐन्द्राजागताभ्यः
aindrājāgatābhyaḥ
|
Genitive |
ऐन्द्राजागतायाः
aindrājāgatāyāḥ
|
ऐन्द्राजागतयोः
aindrājāgatayoḥ
|
ऐन्द्राजागतानाम्
aindrājāgatānām
|
Locative |
ऐन्द्राजागतायाम्
aindrājāgatāyām
|
ऐन्द्राजागतयोः
aindrājāgatayoḥ
|
ऐन्द्राजागतासु
aindrājāgatāsu
|