Sanskrit tools

Sanskrit declension


Declension of ऐन्द्राजागता aindrājāgatā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative ऐन्द्राजागता aindrājāgatā
ऐन्द्राजागते aindrājāgate
ऐन्द्राजागताः aindrājāgatāḥ
Vocative ऐन्द्राजागते aindrājāgate
ऐन्द्राजागते aindrājāgate
ऐन्द्राजागताः aindrājāgatāḥ
Accusative ऐन्द्राजागताम् aindrājāgatām
ऐन्द्राजागते aindrājāgate
ऐन्द्राजागताः aindrājāgatāḥ
Instrumental ऐन्द्राजागतया aindrājāgatayā
ऐन्द्राजागताभ्याम् aindrājāgatābhyām
ऐन्द्राजागताभिः aindrājāgatābhiḥ
Dative ऐन्द्राजागतायै aindrājāgatāyai
ऐन्द्राजागताभ्याम् aindrājāgatābhyām
ऐन्द्राजागताभ्यः aindrājāgatābhyaḥ
Ablative ऐन्द्राजागतायाः aindrājāgatāyāḥ
ऐन्द्राजागताभ्याम् aindrājāgatābhyām
ऐन्द्राजागताभ्यः aindrājāgatābhyaḥ
Genitive ऐन्द्राजागतायाः aindrājāgatāyāḥ
ऐन्द्राजागतयोः aindrājāgatayoḥ
ऐन्द्राजागतानाम् aindrājāgatānām
Locative ऐन्द्राजागतायाम् aindrājāgatāyām
ऐन्द्राजागतयोः aindrājāgatayoḥ
ऐन्द्राजागतासु aindrājāgatāsu