Sanskrit tools

Sanskrit declension


Declension of ऐन्द्रादृश aindrādṛśa, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative ऐन्द्रादृशः aindrādṛśaḥ
ऐन्द्रादृशौ aindrādṛśau
ऐन्द्रादृशाः aindrādṛśāḥ
Vocative ऐन्द्रादृश aindrādṛśa
ऐन्द्रादृशौ aindrādṛśau
ऐन्द्रादृशाः aindrādṛśāḥ
Accusative ऐन्द्रादृशम् aindrādṛśam
ऐन्द्रादृशौ aindrādṛśau
ऐन्द्रादृशान् aindrādṛśān
Instrumental ऐन्द्रादृशेन aindrādṛśena
ऐन्द्रादृशाभ्याम् aindrādṛśābhyām
ऐन्द्रादृशैः aindrādṛśaiḥ
Dative ऐन्द्रादृशाय aindrādṛśāya
ऐन्द्रादृशाभ्याम् aindrādṛśābhyām
ऐन्द्रादृशेभ्यः aindrādṛśebhyaḥ
Ablative ऐन्द्रादृशात् aindrādṛśāt
ऐन्द्रादृशाभ्याम् aindrādṛśābhyām
ऐन्द्रादृशेभ्यः aindrādṛśebhyaḥ
Genitive ऐन्द्रादृशस्य aindrādṛśasya
ऐन्द्रादृशयोः aindrādṛśayoḥ
ऐन्द्रादृशानाम् aindrādṛśānām
Locative ऐन्द्रादृशे aindrādṛśe
ऐन्द्रादृशयोः aindrādṛśayoḥ
ऐन्द्रादृशेषु aindrādṛśeṣu