Sanskrit tools

Sanskrit declension


Declension of ऐन्द्रादृशा aindrādṛśā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative ऐन्द्रादृशा aindrādṛśā
ऐन्द्रादृशे aindrādṛśe
ऐन्द्रादृशाः aindrādṛśāḥ
Vocative ऐन्द्रादृशे aindrādṛśe
ऐन्द्रादृशे aindrādṛśe
ऐन्द्रादृशाः aindrādṛśāḥ
Accusative ऐन्द्रादृशाम् aindrādṛśām
ऐन्द्रादृशे aindrādṛśe
ऐन्द्रादृशाः aindrādṛśāḥ
Instrumental ऐन्द्रादृशया aindrādṛśayā
ऐन्द्रादृशाभ्याम् aindrādṛśābhyām
ऐन्द्रादृशाभिः aindrādṛśābhiḥ
Dative ऐन्द्रादृशायै aindrādṛśāyai
ऐन्द्रादृशाभ्याम् aindrādṛśābhyām
ऐन्द्रादृशाभ्यः aindrādṛśābhyaḥ
Ablative ऐन्द्रादृशायाः aindrādṛśāyāḥ
ऐन्द्रादृशाभ्याम् aindrādṛśābhyām
ऐन्द्रादृशाभ्यः aindrādṛśābhyaḥ
Genitive ऐन्द्रादृशायाः aindrādṛśāyāḥ
ऐन्द्रादृशयोः aindrādṛśayoḥ
ऐन्द्रादृशानाम् aindrādṛśānām
Locative ऐन्द्रादृशायाम् aindrādṛśāyām
ऐन्द्रादृशयोः aindrādṛśayoḥ
ऐन्द्रादृशासु aindrādṛśāsu