Sanskrit tools

Sanskrit declension


Declension of ऐन्द्रापौष्णा aindrāpauṣṇā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative ऐन्द्रापौष्णा aindrāpauṣṇā
ऐन्द्रापौष्णे aindrāpauṣṇe
ऐन्द्रापौष्णाः aindrāpauṣṇāḥ
Vocative ऐन्द्रापौष्णे aindrāpauṣṇe
ऐन्द्रापौष्णे aindrāpauṣṇe
ऐन्द्रापौष्णाः aindrāpauṣṇāḥ
Accusative ऐन्द्रापौष्णाम् aindrāpauṣṇām
ऐन्द्रापौष्णे aindrāpauṣṇe
ऐन्द्रापौष्णाः aindrāpauṣṇāḥ
Instrumental ऐन्द्रापौष्णया aindrāpauṣṇayā
ऐन्द्रापौष्णाभ्याम् aindrāpauṣṇābhyām
ऐन्द्रापौष्णाभिः aindrāpauṣṇābhiḥ
Dative ऐन्द्रापौष्णायै aindrāpauṣṇāyai
ऐन्द्रापौष्णाभ्याम् aindrāpauṣṇābhyām
ऐन्द्रापौष्णाभ्यः aindrāpauṣṇābhyaḥ
Ablative ऐन्द्रापौष्णायाः aindrāpauṣṇāyāḥ
ऐन्द्रापौष्णाभ्याम् aindrāpauṣṇābhyām
ऐन्द्रापौष्णाभ्यः aindrāpauṣṇābhyaḥ
Genitive ऐन्द्रापौष्णायाः aindrāpauṣṇāyāḥ
ऐन्द्रापौष्णयोः aindrāpauṣṇayoḥ
ऐन्द्रापौष्णानाम् aindrāpauṣṇānām
Locative ऐन्द्रापौष्णायाम् aindrāpauṣṇāyām
ऐन्द्रापौष्णयोः aindrāpauṣṇayoḥ
ऐन्द्रापौष्णासु aindrāpauṣṇāsu