| Singular | Dual | Plural |
Nominative |
ऐन्द्रापौष्णा
aindrāpauṣṇā
|
ऐन्द्रापौष्णे
aindrāpauṣṇe
|
ऐन्द्रापौष्णाः
aindrāpauṣṇāḥ
|
Vocative |
ऐन्द्रापौष्णे
aindrāpauṣṇe
|
ऐन्द्रापौष्णे
aindrāpauṣṇe
|
ऐन्द्रापौष्णाः
aindrāpauṣṇāḥ
|
Accusative |
ऐन्द्रापौष्णाम्
aindrāpauṣṇām
|
ऐन्द्रापौष्णे
aindrāpauṣṇe
|
ऐन्द्रापौष्णाः
aindrāpauṣṇāḥ
|
Instrumental |
ऐन्द्रापौष्णया
aindrāpauṣṇayā
|
ऐन्द्रापौष्णाभ्याम्
aindrāpauṣṇābhyām
|
ऐन्द्रापौष्णाभिः
aindrāpauṣṇābhiḥ
|
Dative |
ऐन्द्रापौष्णायै
aindrāpauṣṇāyai
|
ऐन्द्रापौष्णाभ्याम्
aindrāpauṣṇābhyām
|
ऐन्द्रापौष्णाभ्यः
aindrāpauṣṇābhyaḥ
|
Ablative |
ऐन्द्रापौष्णायाः
aindrāpauṣṇāyāḥ
|
ऐन्द्रापौष्णाभ्याम्
aindrāpauṣṇābhyām
|
ऐन्द्रापौष्णाभ्यः
aindrāpauṣṇābhyaḥ
|
Genitive |
ऐन्द्रापौष्णायाः
aindrāpauṣṇāyāḥ
|
ऐन्द्रापौष्णयोः
aindrāpauṣṇayoḥ
|
ऐन्द्रापौष्णानाम्
aindrāpauṣṇānām
|
Locative |
ऐन्द्रापौष्णायाम्
aindrāpauṣṇāyām
|
ऐन्द्रापौष्णयोः
aindrāpauṣṇayoḥ
|
ऐन्द्रापौष्णासु
aindrāpauṣṇāsu
|