Sanskrit tools

Sanskrit declension


Declension of ऐन्द्राबार्हस्पत्य aindrābārhaspatya, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative ऐन्द्राबार्हस्पत्यः aindrābārhaspatyaḥ
ऐन्द्राबार्हस्पत्यौ aindrābārhaspatyau
ऐन्द्राबार्हस्पत्याः aindrābārhaspatyāḥ
Vocative ऐन्द्राबार्हस्पत्य aindrābārhaspatya
ऐन्द्राबार्हस्पत्यौ aindrābārhaspatyau
ऐन्द्राबार्हस्पत्याः aindrābārhaspatyāḥ
Accusative ऐन्द्राबार्हस्पत्यम् aindrābārhaspatyam
ऐन्द्राबार्हस्पत्यौ aindrābārhaspatyau
ऐन्द्राबार्हस्पत्यान् aindrābārhaspatyān
Instrumental ऐन्द्राबार्हस्पत्येन aindrābārhaspatyena
ऐन्द्राबार्हस्पत्याभ्याम् aindrābārhaspatyābhyām
ऐन्द्राबार्हस्पत्यैः aindrābārhaspatyaiḥ
Dative ऐन्द्राबार्हस्पत्याय aindrābārhaspatyāya
ऐन्द्राबार्हस्पत्याभ्याम् aindrābārhaspatyābhyām
ऐन्द्राबार्हस्पत्येभ्यः aindrābārhaspatyebhyaḥ
Ablative ऐन्द्राबार्हस्पत्यात् aindrābārhaspatyāt
ऐन्द्राबार्हस्पत्याभ्याम् aindrābārhaspatyābhyām
ऐन्द्राबार्हस्पत्येभ्यः aindrābārhaspatyebhyaḥ
Genitive ऐन्द्राबार्हस्पत्यस्य aindrābārhaspatyasya
ऐन्द्राबार्हस्पत्ययोः aindrābārhaspatyayoḥ
ऐन्द्राबार्हस्पत्यानाम् aindrābārhaspatyānām
Locative ऐन्द्राबार्हस्पत्ये aindrābārhaspatye
ऐन्द्राबार्हस्पत्ययोः aindrābārhaspatyayoḥ
ऐन्द्राबार्हस्पत्येषु aindrābārhaspatyeṣu